A 394-9 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 394/9
Title: Raghuvaṃśa
Dimensions: 23.5 x 11.3 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1426
Remarks:


Reel No. A 394-9 Inventory No. 43807

Title Raghuvaṃśakāvya

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols.3v-8r

Size 23.5 x 11.3 cm

Folios 84

Lines per Folio 7–11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ra. vaṃ.śa.sū and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1426

Manuscript Features

On the exposure 2 is written jīvanāthasyedaṃ pustakam || śrīraghuvaṃśakāvya nārāyaṇakā hastākṣara śubham || ❁ ||

Excerpts

Beginning

❖ oṃ gaṇeśāya namaḥ || || śrīḥ ||

vāgarthāv iva saṃpṛktau vāgarthapratipattaye |

jagataḥ (2) pitarau vaṃde pārvvatīparameśvarau || 1 ||

kva sūryaprabhavo vaṃśaḥ kva ⁅cālpa⁆viṣyāmatiḥ |

titīrṣur du(3)staraṃ mohād uḍupenāsmi sāgaraṃ || 2 ||

maṃdaḥ kavīyaśaḥprā⁅rthī⁆ (gamiṣyāmyupahā)syatām ||

(4) prāṃśulabhye phale lobhād udbāhur iva vāmanaḥ || 3 || (fol. 1v1–4)

End

kṛtaḥ prayatno na ca de(4)valabdhaṃ

magnaṃ payasmābharaṇottamaṃ (!) te ||

nāgena laulyā (!) kumudena nū[na][[m

u]]pāttam aṃtahradavāsinā (!) tat || 76 ||

(5) tataḥ sa kṛtvā dhanur ātatajyaṃ

dhanurddharaḥ (!) kopavilohitākṣaḥ |

gārotmataṃ tīragatas tarasvī

bhujaṃ(6)ganāśāya samādade straṃ 77

tasmin hradaḥ saṃhita mātra eva

kṣo…(fol. 89r3–6)

Colophon

|| iti śrīraghuvaṃśe ma(7)hākāvye kaviśrīkālidāsakṛtau rāmasya svargārohaṇaṃn (!) nāma paṃcadaśaḥ sargaḥ samāptaḥ || || (fol. 85r6–7)

Microfilm Details

Reel No. A 394/9

Date of Filming 16-07-1972

Exposures 89

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 04-08-2006

Bibliography